Declension table of ?pratipadatva

Deva

NeuterSingularDualPlural
Nominativepratipadatvam pratipadatve pratipadatvāni
Vocativepratipadatva pratipadatve pratipadatvāni
Accusativepratipadatvam pratipadatve pratipadatvāni
Instrumentalpratipadatvena pratipadatvābhyām pratipadatvaiḥ
Dativepratipadatvāya pratipadatvābhyām pratipadatvebhyaḥ
Ablativepratipadatvāt pratipadatvābhyām pratipadatvebhyaḥ
Genitivepratipadatvasya pratipadatvayoḥ pratipadatvānām
Locativepratipadatve pratipadatvayoḥ pratipadatveṣu

Compound pratipadatva -

Adverb -pratipadatvam -pratipadatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria