Declension table of ?pratipālita

Deva

NeuterSingularDualPlural
Nominativepratipālitam pratipālite pratipālitāni
Vocativepratipālita pratipālite pratipālitāni
Accusativepratipālitam pratipālite pratipālitāni
Instrumentalpratipālitena pratipālitābhyām pratipālitaiḥ
Dativepratipālitāya pratipālitābhyām pratipālitebhyaḥ
Ablativepratipālitāt pratipālitābhyām pratipālitebhyaḥ
Genitivepratipālitasya pratipālitayoḥ pratipālitānām
Locativepratipālite pratipālitayoḥ pratipāliteṣu

Compound pratipālita -

Adverb -pratipālitam -pratipālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria