Declension table of ?pratipālita

Deva

MasculineSingularDualPlural
Nominativepratipālitaḥ pratipālitau pratipālitāḥ
Vocativepratipālita pratipālitau pratipālitāḥ
Accusativepratipālitam pratipālitau pratipālitān
Instrumentalpratipālitena pratipālitābhyām pratipālitaiḥ pratipālitebhiḥ
Dativepratipālitāya pratipālitābhyām pratipālitebhyaḥ
Ablativepratipālitāt pratipālitābhyām pratipālitebhyaḥ
Genitivepratipālitasya pratipālitayoḥ pratipālitānām
Locativepratipālite pratipālitayoḥ pratipāliteṣu

Compound pratipālita -

Adverb -pratipālitam -pratipālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria