Declension table of ?pratipālayitavya

Deva

NeuterSingularDualPlural
Nominativepratipālayitavyam pratipālayitavye pratipālayitavyāni
Vocativepratipālayitavya pratipālayitavye pratipālayitavyāni
Accusativepratipālayitavyam pratipālayitavye pratipālayitavyāni
Instrumentalpratipālayitavyena pratipālayitavyābhyām pratipālayitavyaiḥ
Dativepratipālayitavyāya pratipālayitavyābhyām pratipālayitavyebhyaḥ
Ablativepratipālayitavyāt pratipālayitavyābhyām pratipālayitavyebhyaḥ
Genitivepratipālayitavyasya pratipālayitavyayoḥ pratipālayitavyānām
Locativepratipālayitavye pratipālayitavyayoḥ pratipālayitavyeṣu

Compound pratipālayitavya -

Adverb -pratipālayitavyam -pratipālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria