Declension table of ?pratipālaka

Deva

NeuterSingularDualPlural
Nominativepratipālakam pratipālake pratipālakāni
Vocativepratipālaka pratipālake pratipālakāni
Accusativepratipālakam pratipālake pratipālakāni
Instrumentalpratipālakena pratipālakābhyām pratipālakaiḥ
Dativepratipālakāya pratipālakābhyām pratipālakebhyaḥ
Ablativepratipālakāt pratipālakābhyām pratipālakebhyaḥ
Genitivepratipālakasya pratipālakayoḥ pratipālakānām
Locativepratipālake pratipālakayoḥ pratipālakeṣu

Compound pratipālaka -

Adverb -pratipālakam -pratipālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria