Declension table of ?pratipādyatva

Deva

NeuterSingularDualPlural
Nominativepratipādyatvam pratipādyatve pratipādyatvāni
Vocativepratipādyatva pratipādyatve pratipādyatvāni
Accusativepratipādyatvam pratipādyatve pratipādyatvāni
Instrumentalpratipādyatvena pratipādyatvābhyām pratipādyatvaiḥ
Dativepratipādyatvāya pratipādyatvābhyām pratipādyatvebhyaḥ
Ablativepratipādyatvāt pratipādyatvābhyām pratipādyatvebhyaḥ
Genitivepratipādyatvasya pratipādyatvayoḥ pratipādyatvānām
Locativepratipādyatve pratipādyatvayoḥ pratipādyatveṣu

Compound pratipādyatva -

Adverb -pratipādyatvam -pratipādyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria