Declension table of ?pratipādukī

Deva

FeminineSingularDualPlural
Nominativepratipādukī pratipādukyau pratipādukyaḥ
Vocativepratipāduki pratipādukyau pratipādukyaḥ
Accusativepratipādukīm pratipādukyau pratipādukīḥ
Instrumentalpratipādukyā pratipādukībhyām pratipādukībhiḥ
Dativepratipādukyai pratipādukībhyām pratipādukībhyaḥ
Ablativepratipādukyāḥ pratipādukībhyām pratipādukībhyaḥ
Genitivepratipādukyāḥ pratipādukyoḥ pratipādukīnām
Locativepratipādukyām pratipādukyoḥ pratipādukīṣu

Compound pratipāduki - pratipādukī -

Adverb -pratipāduki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria