Declension table of ?pratipāduka

Deva

NeuterSingularDualPlural
Nominativepratipādukam pratipāduke pratipādukāni
Vocativepratipāduka pratipāduke pratipādukāni
Accusativepratipādukam pratipāduke pratipādukāni
Instrumentalpratipādukena pratipādukābhyām pratipādukaiḥ
Dativepratipādukāya pratipādukābhyām pratipādukebhyaḥ
Ablativepratipādukāt pratipādukābhyām pratipādukebhyaḥ
Genitivepratipādukasya pratipādukayoḥ pratipādukānām
Locativepratipāduke pratipādukayoḥ pratipādukeṣu

Compound pratipāduka -

Adverb -pratipādukam -pratipādukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria