Declension table of ?pratipāditatva

Deva

NeuterSingularDualPlural
Nominativepratipāditatvam pratipāditatve pratipāditatvāni
Vocativepratipāditatva pratipāditatve pratipāditatvāni
Accusativepratipāditatvam pratipāditatve pratipāditatvāni
Instrumentalpratipāditatvena pratipāditatvābhyām pratipāditatvaiḥ
Dativepratipāditatvāya pratipāditatvābhyām pratipāditatvebhyaḥ
Ablativepratipāditatvāt pratipāditatvābhyām pratipāditatvebhyaḥ
Genitivepratipāditatvasya pratipāditatvayoḥ pratipāditatvānām
Locativepratipāditatve pratipāditatvayoḥ pratipāditatveṣu

Compound pratipāditatva -

Adverb -pratipāditatvam -pratipāditatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria