Declension table of ?pratipādayitavya

Deva

NeuterSingularDualPlural
Nominativepratipādayitavyam pratipādayitavye pratipādayitavyāni
Vocativepratipādayitavya pratipādayitavye pratipādayitavyāni
Accusativepratipādayitavyam pratipādayitavye pratipādayitavyāni
Instrumentalpratipādayitavyena pratipādayitavyābhyām pratipādayitavyaiḥ
Dativepratipādayitavyāya pratipādayitavyābhyām pratipādayitavyebhyaḥ
Ablativepratipādayitavyāt pratipādayitavyābhyām pratipādayitavyebhyaḥ
Genitivepratipādayitavyasya pratipādayitavyayoḥ pratipādayitavyānām
Locativepratipādayitavye pratipādayitavyayoḥ pratipādayitavyeṣu

Compound pratipādayitavya -

Adverb -pratipādayitavyam -pratipādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria