Declension table of ?pratipādayitṛ

Deva

MasculineSingularDualPlural
Nominativepratipādayitā pratipādayitārau pratipādayitāraḥ
Vocativepratipādayitaḥ pratipādayitārau pratipādayitāraḥ
Accusativepratipādayitāram pratipādayitārau pratipādayitṝn
Instrumentalpratipādayitrā pratipādayitṛbhyām pratipādayitṛbhiḥ
Dativepratipādayitre pratipādayitṛbhyām pratipādayitṛbhyaḥ
Ablativepratipādayituḥ pratipādayitṛbhyām pratipādayitṛbhyaḥ
Genitivepratipādayituḥ pratipādayitroḥ pratipādayitṝṇām
Locativepratipādayitari pratipādayitroḥ pratipādayitṛṣu

Compound pratipādayitṛ -

Adverb -pratipādayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria