Declension table of ?pratipādanīyā

Deva

FeminineSingularDualPlural
Nominativepratipādanīyā pratipādanīye pratipādanīyāḥ
Vocativepratipādanīye pratipādanīye pratipādanīyāḥ
Accusativepratipādanīyām pratipādanīye pratipādanīyāḥ
Instrumentalpratipādanīyayā pratipādanīyābhyām pratipādanīyābhiḥ
Dativepratipādanīyāyai pratipādanīyābhyām pratipādanīyābhyaḥ
Ablativepratipādanīyāyāḥ pratipādanīyābhyām pratipādanīyābhyaḥ
Genitivepratipādanīyāyāḥ pratipādanīyayoḥ pratipādanīyānām
Locativepratipādanīyāyām pratipādanīyayoḥ pratipādanīyāsu

Adverb -pratipādanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria