Declension table of ?pratipādanīya

Deva

NeuterSingularDualPlural
Nominativepratipādanīyam pratipādanīye pratipādanīyāni
Vocativepratipādanīya pratipādanīye pratipādanīyāni
Accusativepratipādanīyam pratipādanīye pratipādanīyāni
Instrumentalpratipādanīyena pratipādanīyābhyām pratipādanīyaiḥ
Dativepratipādanīyāya pratipādanīyābhyām pratipādanīyebhyaḥ
Ablativepratipādanīyāt pratipādanīyābhyām pratipādanīyebhyaḥ
Genitivepratipādanīyasya pratipādanīyayoḥ pratipādanīyānām
Locativepratipādanīye pratipādanīyayoḥ pratipādanīyeṣu

Compound pratipādanīya -

Adverb -pratipādanīyam -pratipādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria