Declension table of ?pratipādanīya

Deva

MasculineSingularDualPlural
Nominativepratipādanīyaḥ pratipādanīyau pratipādanīyāḥ
Vocativepratipādanīya pratipādanīyau pratipādanīyāḥ
Accusativepratipādanīyam pratipādanīyau pratipādanīyān
Instrumentalpratipādanīyena pratipādanīyābhyām pratipādanīyaiḥ pratipādanīyebhiḥ
Dativepratipādanīyāya pratipādanīyābhyām pratipādanīyebhyaḥ
Ablativepratipādanīyāt pratipādanīyābhyām pratipādanīyebhyaḥ
Genitivepratipādanīyasya pratipādanīyayoḥ pratipādanīyānām
Locativepratipādanīye pratipādanīyayoḥ pratipādanīyeṣu

Compound pratipādanīya -

Adverb -pratipādanīyam -pratipādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria