Declension table of ?pratipādakatva

Deva

NeuterSingularDualPlural
Nominativepratipādakatvam pratipādakatve pratipādakatvāni
Vocativepratipādakatva pratipādakatve pratipādakatvāni
Accusativepratipādakatvam pratipādakatve pratipādakatvāni
Instrumentalpratipādakatvena pratipādakatvābhyām pratipādakatvaiḥ
Dativepratipādakatvāya pratipādakatvābhyām pratipādakatvebhyaḥ
Ablativepratipādakatvāt pratipādakatvābhyām pratipādakatvebhyaḥ
Genitivepratipādakatvasya pratipādakatvayoḥ pratipādakatvānām
Locativepratipādakatve pratipādakatvayoḥ pratipādakatveṣu

Compound pratipādakatva -

Adverb -pratipādakatvam -pratipādakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria