Declension table of ?pratipaṇya

Deva

NeuterSingularDualPlural
Nominativepratipaṇyam pratipaṇye pratipaṇyāni
Vocativepratipaṇya pratipaṇye pratipaṇyāni
Accusativepratipaṇyam pratipaṇye pratipaṇyāni
Instrumentalpratipaṇyena pratipaṇyābhyām pratipaṇyaiḥ
Dativepratipaṇyāya pratipaṇyābhyām pratipaṇyebhyaḥ
Ablativepratipaṇyāt pratipaṇyābhyām pratipaṇyebhyaḥ
Genitivepratipaṇyasya pratipaṇyayoḥ pratipaṇyānām
Locativepratipaṇye pratipaṇyayoḥ pratipaṇyeṣu

Compound pratipaṇya -

Adverb -pratipaṇyam -pratipaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria