Declension table of ?pratiniviṣṭā

Deva

FeminineSingularDualPlural
Nominativepratiniviṣṭā pratiniviṣṭe pratiniviṣṭāḥ
Vocativepratiniviṣṭe pratiniviṣṭe pratiniviṣṭāḥ
Accusativepratiniviṣṭām pratiniviṣṭe pratiniviṣṭāḥ
Instrumentalpratiniviṣṭayā pratiniviṣṭābhyām pratiniviṣṭābhiḥ
Dativepratiniviṣṭāyai pratiniviṣṭābhyām pratiniviṣṭābhyaḥ
Ablativepratiniviṣṭāyāḥ pratiniviṣṭābhyām pratiniviṣṭābhyaḥ
Genitivepratiniviṣṭāyāḥ pratiniviṣṭayoḥ pratiniviṣṭānām
Locativepratiniviṣṭāyām pratiniviṣṭayoḥ pratiniviṣṭāsu

Adverb -pratiniviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria