Declension table of ?pratiniviṣṭa

Deva

MasculineSingularDualPlural
Nominativepratiniviṣṭaḥ pratiniviṣṭau pratiniviṣṭāḥ
Vocativepratiniviṣṭa pratiniviṣṭau pratiniviṣṭāḥ
Accusativepratiniviṣṭam pratiniviṣṭau pratiniviṣṭān
Instrumentalpratiniviṣṭena pratiniviṣṭābhyām pratiniviṣṭaiḥ pratiniviṣṭebhiḥ
Dativepratiniviṣṭāya pratiniviṣṭābhyām pratiniviṣṭebhyaḥ
Ablativepratiniviṣṭāt pratiniviṣṭābhyām pratiniviṣṭebhyaḥ
Genitivepratiniviṣṭasya pratiniviṣṭayoḥ pratiniviṣṭānām
Locativepratiniviṣṭe pratiniviṣṭayoḥ pratiniviṣṭeṣu

Compound pratiniviṣṭa -

Adverb -pratiniviṣṭam -pratiniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria