Declension table of ?pratiniveśa

Deva

MasculineSingularDualPlural
Nominativepratiniveśaḥ pratiniveśau pratiniveśāḥ
Vocativepratiniveśa pratiniveśau pratiniveśāḥ
Accusativepratiniveśam pratiniveśau pratiniveśān
Instrumentalpratiniveśena pratiniveśābhyām pratiniveśaiḥ pratiniveśebhiḥ
Dativepratiniveśāya pratiniveśābhyām pratiniveśebhyaḥ
Ablativepratiniveśāt pratiniveśābhyām pratiniveśebhyaḥ
Genitivepratiniveśasya pratiniveśayoḥ pratiniveśānām
Locativepratiniveśe pratiniveśayoḥ pratiniveśeṣu

Compound pratiniveśa -

Adverb -pratiniveśam -pratiniveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria