Declension table of ?pratinivartana

Deva

NeuterSingularDualPlural
Nominativepratinivartanam pratinivartane pratinivartanāni
Vocativepratinivartana pratinivartane pratinivartanāni
Accusativepratinivartanam pratinivartane pratinivartanāni
Instrumentalpratinivartanena pratinivartanābhyām pratinivartanaiḥ
Dativepratinivartanāya pratinivartanābhyām pratinivartanebhyaḥ
Ablativepratinivartanāt pratinivartanābhyām pratinivartanebhyaḥ
Genitivepratinivartanasya pratinivartanayoḥ pratinivartanānām
Locativepratinivartane pratinivartanayoḥ pratinivartaneṣu

Compound pratinivartana -

Adverb -pratinivartanam -pratinivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria