Declension table of ?pratinivṛtti

Deva

FeminineSingularDualPlural
Nominativepratinivṛttiḥ pratinivṛttī pratinivṛttayaḥ
Vocativepratinivṛtte pratinivṛttī pratinivṛttayaḥ
Accusativepratinivṛttim pratinivṛttī pratinivṛttīḥ
Instrumentalpratinivṛttyā pratinivṛttibhyām pratinivṛttibhiḥ
Dativepratinivṛttyai pratinivṛttaye pratinivṛttibhyām pratinivṛttibhyaḥ
Ablativepratinivṛttyāḥ pratinivṛtteḥ pratinivṛttibhyām pratinivṛttibhyaḥ
Genitivepratinivṛttyāḥ pratinivṛtteḥ pratinivṛttyoḥ pratinivṛttīnām
Locativepratinivṛttyām pratinivṛttau pratinivṛttyoḥ pratinivṛttiṣu

Compound pratinivṛtti -

Adverb -pratinivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria