Declension table of ?pratinivṛtta

Deva

NeuterSingularDualPlural
Nominativepratinivṛttam pratinivṛtte pratinivṛttāni
Vocativepratinivṛtta pratinivṛtte pratinivṛttāni
Accusativepratinivṛttam pratinivṛtte pratinivṛttāni
Instrumentalpratinivṛttena pratinivṛttābhyām pratinivṛttaiḥ
Dativepratinivṛttāya pratinivṛttābhyām pratinivṛttebhyaḥ
Ablativepratinivṛttāt pratinivṛttābhyām pratinivṛttebhyaḥ
Genitivepratinivṛttasya pratinivṛttayoḥ pratinivṛttānām
Locativepratinivṛtte pratinivṛttayoḥ pratinivṛtteṣu

Compound pratinivṛtta -

Adverb -pratinivṛttam -pratinivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria