Declension table of ?pratinivṛttaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratinivṛttaḥ | pratinivṛttau | pratinivṛttāḥ |
Vocative | pratinivṛtta | pratinivṛttau | pratinivṛttāḥ |
Accusative | pratinivṛttam | pratinivṛttau | pratinivṛttān |
Instrumental | pratinivṛttena | pratinivṛttābhyām | pratinivṛttaiḥ |
Dative | pratinivṛttāya | pratinivṛttābhyām | pratinivṛttebhyaḥ |
Ablative | pratinivṛttāt | pratinivṛttābhyām | pratinivṛttebhyaḥ |
Genitive | pratinivṛttasya | pratinivṛttayoḥ | pratinivṛttānām |
Locative | pratinivṛtte | pratinivṛttayoḥ | pratinivṛtteṣu |