Declension table of ?pratinivṛtta

Deva

MasculineSingularDualPlural
Nominativepratinivṛttaḥ pratinivṛttau pratinivṛttāḥ
Vocativepratinivṛtta pratinivṛttau pratinivṛttāḥ
Accusativepratinivṛttam pratinivṛttau pratinivṛttān
Instrumentalpratinivṛttena pratinivṛttābhyām pratinivṛttaiḥ pratinivṛttebhiḥ
Dativepratinivṛttāya pratinivṛttābhyām pratinivṛttebhyaḥ
Ablativepratinivṛttāt pratinivṛttābhyām pratinivṛttebhyaḥ
Genitivepratinivṛttasya pratinivṛttayoḥ pratinivṛttānām
Locativepratinivṛtte pratinivṛttayoḥ pratinivṛtteṣu

Compound pratinivṛtta -

Adverb -pratinivṛttam -pratinivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria