Declension table of ?pratiniryātana

Deva

NeuterSingularDualPlural
Nominativepratiniryātanam pratiniryātane pratiniryātanāni
Vocativepratiniryātana pratiniryātane pratiniryātanāni
Accusativepratiniryātanam pratiniryātane pratiniryātanāni
Instrumentalpratiniryātanena pratiniryātanābhyām pratiniryātanaiḥ
Dativepratiniryātanāya pratiniryātanābhyām pratiniryātanebhyaḥ
Ablativepratiniryātanāt pratiniryātanābhyām pratiniryātanebhyaḥ
Genitivepratiniryātanasya pratiniryātanayoḥ pratiniryātanānām
Locativepratiniryātane pratiniryātanayoḥ pratiniryātaneṣu

Compound pratiniryātana -

Adverb -pratiniryātanam -pratiniryātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria