Declension table of ?pratinirgrāhya

Deva

MasculineSingularDualPlural
Nominativepratinirgrāhyaḥ pratinirgrāhyau pratinirgrāhyāḥ
Vocativepratinirgrāhya pratinirgrāhyau pratinirgrāhyāḥ
Accusativepratinirgrāhyam pratinirgrāhyau pratinirgrāhyān
Instrumentalpratinirgrāhyeṇa pratinirgrāhyābhyām pratinirgrāhyaiḥ
Dativepratinirgrāhyāya pratinirgrāhyābhyām pratinirgrāhyebhyaḥ
Ablativepratinirgrāhyāt pratinirgrāhyābhyām pratinirgrāhyebhyaḥ
Genitivepratinirgrāhyasya pratinirgrāhyayoḥ pratinirgrāhyāṇām
Locativepratinirgrāhye pratinirgrāhyayoḥ pratinirgrāhyeṣu

Compound pratinirgrāhya -

Adverb -pratinirgrāhyam -pratinirgrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria