Declension table of ?pratinirdiṣṭa

Deva

MasculineSingularDualPlural
Nominativepratinirdiṣṭaḥ pratinirdiṣṭau pratinirdiṣṭāḥ
Vocativepratinirdiṣṭa pratinirdiṣṭau pratinirdiṣṭāḥ
Accusativepratinirdiṣṭam pratinirdiṣṭau pratinirdiṣṭān
Instrumentalpratinirdiṣṭena pratinirdiṣṭābhyām pratinirdiṣṭaiḥ pratinirdiṣṭebhiḥ
Dativepratinirdiṣṭāya pratinirdiṣṭābhyām pratinirdiṣṭebhyaḥ
Ablativepratinirdiṣṭāt pratinirdiṣṭābhyām pratinirdiṣṭebhyaḥ
Genitivepratinirdiṣṭasya pratinirdiṣṭayoḥ pratinirdiṣṭānām
Locativepratinirdiṣṭe pratinirdiṣṭayoḥ pratinirdiṣṭeṣu

Compound pratinirdiṣṭa -

Adverb -pratinirdiṣṭam -pratinirdiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria