Declension table of ?pratinirdeśakā

Deva

FeminineSingularDualPlural
Nominativepratinirdeśakā pratinirdeśake pratinirdeśakāḥ
Vocativepratinirdeśake pratinirdeśake pratinirdeśakāḥ
Accusativepratinirdeśakām pratinirdeśake pratinirdeśakāḥ
Instrumentalpratinirdeśakayā pratinirdeśakābhyām pratinirdeśakābhiḥ
Dativepratinirdeśakāyai pratinirdeśakābhyām pratinirdeśakābhyaḥ
Ablativepratinirdeśakāyāḥ pratinirdeśakābhyām pratinirdeśakābhyaḥ
Genitivepratinirdeśakāyāḥ pratinirdeśakayoḥ pratinirdeśakānām
Locativepratinirdeśakāyām pratinirdeśakayoḥ pratinirdeśakāsu

Adverb -pratinirdeśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria