Declension table of ?pratinirdeśaka

Deva

NeuterSingularDualPlural
Nominativepratinirdeśakam pratinirdeśake pratinirdeśakāni
Vocativepratinirdeśaka pratinirdeśake pratinirdeśakāni
Accusativepratinirdeśakam pratinirdeśake pratinirdeśakāni
Instrumentalpratinirdeśakena pratinirdeśakābhyām pratinirdeśakaiḥ
Dativepratinirdeśakāya pratinirdeśakābhyām pratinirdeśakebhyaḥ
Ablativepratinirdeśakāt pratinirdeśakābhyām pratinirdeśakebhyaḥ
Genitivepratinirdeśakasya pratinirdeśakayoḥ pratinirdeśakānām
Locativepratinirdeśake pratinirdeśakayoḥ pratinirdeśakeṣu

Compound pratinirdeśaka -

Adverb -pratinirdeśakam -pratinirdeśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria