Declension table of ?pratinirdeśaka

Deva

MasculineSingularDualPlural
Nominativepratinirdeśakaḥ pratinirdeśakau pratinirdeśakāḥ
Vocativepratinirdeśaka pratinirdeśakau pratinirdeśakāḥ
Accusativepratinirdeśakam pratinirdeśakau pratinirdeśakān
Instrumentalpratinirdeśakena pratinirdeśakābhyām pratinirdeśakaiḥ pratinirdeśakebhiḥ
Dativepratinirdeśakāya pratinirdeśakābhyām pratinirdeśakebhyaḥ
Ablativepratinirdeśakāt pratinirdeśakābhyām pratinirdeśakebhyaḥ
Genitivepratinirdeśakasya pratinirdeśakayoḥ pratinirdeśakānām
Locativepratinirdeśake pratinirdeśakayoḥ pratinirdeśakeṣu

Compound pratinirdeśaka -

Adverb -pratinirdeśakam -pratinirdeśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria