Declension table of ?pratininada

Deva

MasculineSingularDualPlural
Nominativepratininadaḥ pratininadau pratininadāḥ
Vocativepratininada pratininadau pratininadāḥ
Accusativepratininadam pratininadau pratininadān
Instrumentalpratininadena pratininadābhyām pratininadaiḥ pratininadebhiḥ
Dativepratininadāya pratininadābhyām pratininadebhyaḥ
Ablativepratininadāt pratininadābhyām pratininadebhyaḥ
Genitivepratininadasya pratininadayoḥ pratininadānām
Locativepratininade pratininadayoḥ pratininadeṣu

Compound pratininada -

Adverb -pratininadam -pratininadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria