Declension table of ?pratinihata

Deva

MasculineSingularDualPlural
Nominativepratinihataḥ pratinihatau pratinihatāḥ
Vocativepratinihata pratinihatau pratinihatāḥ
Accusativepratinihatam pratinihatau pratinihatān
Instrumentalpratinihatena pratinihatābhyām pratinihataiḥ pratinihatebhiḥ
Dativepratinihatāya pratinihatābhyām pratinihatebhyaḥ
Ablativepratinihatāt pratinihatābhyām pratinihatebhyaḥ
Genitivepratinihatasya pratinihatayoḥ pratinihatānām
Locativepratinihate pratinihatayoḥ pratinihateṣu

Compound pratinihata -

Adverb -pratinihatam -pratinihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria