Declension table of ?pratinigrāhyā

Deva

FeminineSingularDualPlural
Nominativepratinigrāhyā pratinigrāhye pratinigrāhyāḥ
Vocativepratinigrāhye pratinigrāhye pratinigrāhyāḥ
Accusativepratinigrāhyām pratinigrāhye pratinigrāhyāḥ
Instrumentalpratinigrāhyayā pratinigrāhyābhyām pratinigrāhyābhiḥ
Dativepratinigrāhyāyai pratinigrāhyābhyām pratinigrāhyābhyaḥ
Ablativepratinigrāhyāyāḥ pratinigrāhyābhyām pratinigrāhyābhyaḥ
Genitivepratinigrāhyāyāḥ pratinigrāhyayoḥ pratinigrāhyāṇām
Locativepratinigrāhyāyām pratinigrāhyayoḥ pratinigrāhyāsu

Adverb -pratinigrāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria