Declension table of ?pratinidheya

Deva

NeuterSingularDualPlural
Nominativepratinidheyam pratinidheye pratinidheyāni
Vocativepratinidheya pratinidheye pratinidheyāni
Accusativepratinidheyam pratinidheye pratinidheyāni
Instrumentalpratinidheyena pratinidheyābhyām pratinidheyaiḥ
Dativepratinidheyāya pratinidheyābhyām pratinidheyebhyaḥ
Ablativepratinidheyāt pratinidheyābhyām pratinidheyebhyaḥ
Genitivepratinidheyasya pratinidheyayoḥ pratinidheyānām
Locativepratinidheye pratinidheyayoḥ pratinidheyeṣu

Compound pratinidheya -

Adverb -pratinidheyam -pratinidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria