Declension table of ?pratinidheyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratinidheyaḥ | pratinidheyau | pratinidheyāḥ |
Vocative | pratinidheya | pratinidheyau | pratinidheyāḥ |
Accusative | pratinidheyam | pratinidheyau | pratinidheyān |
Instrumental | pratinidheyena | pratinidheyābhyām | pratinidheyaiḥ |
Dative | pratinidheyāya | pratinidheyābhyām | pratinidheyebhyaḥ |
Ablative | pratinidheyāt | pratinidheyābhyām | pratinidheyebhyaḥ |
Genitive | pratinidheyasya | pratinidheyayoḥ | pratinidheyānām |
Locative | pratinidheye | pratinidheyayoḥ | pratinidheyeṣu |