Declension table of ?pratinidheya

Deva

MasculineSingularDualPlural
Nominativepratinidheyaḥ pratinidheyau pratinidheyāḥ
Vocativepratinidheya pratinidheyau pratinidheyāḥ
Accusativepratinidheyam pratinidheyau pratinidheyān
Instrumentalpratinidheyena pratinidheyābhyām pratinidheyaiḥ pratinidheyebhiḥ
Dativepratinidheyāya pratinidheyābhyām pratinidheyebhyaḥ
Ablativepratinidheyāt pratinidheyābhyām pratinidheyebhyaḥ
Genitivepratinidheyasya pratinidheyayoḥ pratinidheyānām
Locativepratinidheye pratinidheyayoḥ pratinidheyeṣu

Compound pratinidheya -

Adverb -pratinidheyam -pratinidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria