Declension table of ?pratinidhātavyā

Deva

FeminineSingularDualPlural
Nominativepratinidhātavyā pratinidhātavye pratinidhātavyāḥ
Vocativepratinidhātavye pratinidhātavye pratinidhātavyāḥ
Accusativepratinidhātavyām pratinidhātavye pratinidhātavyāḥ
Instrumentalpratinidhātavyayā pratinidhātavyābhyām pratinidhātavyābhiḥ
Dativepratinidhātavyāyai pratinidhātavyābhyām pratinidhātavyābhyaḥ
Ablativepratinidhātavyāyāḥ pratinidhātavyābhyām pratinidhātavyābhyaḥ
Genitivepratinidhātavyāyāḥ pratinidhātavyayoḥ pratinidhātavyānām
Locativepratinidhātavyāyām pratinidhātavyayoḥ pratinidhātavyāsu

Adverb -pratinidhātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria