Declension table of ?pratiniṣpūtā

Deva

FeminineSingularDualPlural
Nominativepratiniṣpūtā pratiniṣpūte pratiniṣpūtāḥ
Vocativepratiniṣpūte pratiniṣpūte pratiniṣpūtāḥ
Accusativepratiniṣpūtām pratiniṣpūte pratiniṣpūtāḥ
Instrumentalpratiniṣpūtayā pratiniṣpūtābhyām pratiniṣpūtābhiḥ
Dativepratiniṣpūtāyai pratiniṣpūtābhyām pratiniṣpūtābhyaḥ
Ablativepratiniṣpūtāyāḥ pratiniṣpūtābhyām pratiniṣpūtābhyaḥ
Genitivepratiniṣpūtāyāḥ pratiniṣpūtayoḥ pratiniṣpūtānām
Locativepratiniṣpūtāyām pratiniṣpūtayoḥ pratiniṣpūtāsu

Adverb -pratiniṣpūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria