Declension table of ?pratiniṣpūta

Deva

NeuterSingularDualPlural
Nominativepratiniṣpūtam pratiniṣpūte pratiniṣpūtāni
Vocativepratiniṣpūta pratiniṣpūte pratiniṣpūtāni
Accusativepratiniṣpūtam pratiniṣpūte pratiniṣpūtāni
Instrumentalpratiniṣpūtena pratiniṣpūtābhyām pratiniṣpūtaiḥ
Dativepratiniṣpūtāya pratiniṣpūtābhyām pratiniṣpūtebhyaḥ
Ablativepratiniṣpūtāt pratiniṣpūtābhyām pratiniṣpūtebhyaḥ
Genitivepratiniṣpūtasya pratiniṣpūtayoḥ pratiniṣpūtānām
Locativepratiniṣpūte pratiniṣpūtayoḥ pratiniṣpūteṣu

Compound pratiniṣpūta -

Adverb -pratiniṣpūtam -pratiniṣpūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria