Declension table of ?pratiniṣpūta

Deva

MasculineSingularDualPlural
Nominativepratiniṣpūtaḥ pratiniṣpūtau pratiniṣpūtāḥ
Vocativepratiniṣpūta pratiniṣpūtau pratiniṣpūtāḥ
Accusativepratiniṣpūtam pratiniṣpūtau pratiniṣpūtān
Instrumentalpratiniṣpūtena pratiniṣpūtābhyām pratiniṣpūtaiḥ pratiniṣpūtebhiḥ
Dativepratiniṣpūtāya pratiniṣpūtābhyām pratiniṣpūtebhyaḥ
Ablativepratiniṣpūtāt pratiniṣpūtābhyām pratiniṣpūtebhyaḥ
Genitivepratiniṣpūtasya pratiniṣpūtayoḥ pratiniṣpūtānām
Locativepratiniṣpūte pratiniṣpūtayoḥ pratiniṣpūteṣu

Compound pratiniṣpūta -

Adverb -pratiniṣpūtam -pratiniṣpūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria