Declension table of ?pratiniṣkraya

Deva

MasculineSingularDualPlural
Nominativepratiniṣkrayaḥ pratiniṣkrayau pratiniṣkrayāḥ
Vocativepratiniṣkraya pratiniṣkrayau pratiniṣkrayāḥ
Accusativepratiniṣkrayam pratiniṣkrayau pratiniṣkrayān
Instrumentalpratiniṣkrayeṇa pratiniṣkrayābhyām pratiniṣkrayaiḥ pratiniṣkrayebhiḥ
Dativepratiniṣkrayāya pratiniṣkrayābhyām pratiniṣkrayebhyaḥ
Ablativepratiniṣkrayāt pratiniṣkrayābhyām pratiniṣkrayebhyaḥ
Genitivepratiniṣkrayasya pratiniṣkrayayoḥ pratiniṣkrayāṇām
Locativepratiniṣkraye pratiniṣkrayayoḥ pratiniṣkrayeṣu

Compound pratiniṣkraya -

Adverb -pratiniṣkrayam -pratiniṣkrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria