Declension table of ?pratiniṣka

Deva

MasculineSingularDualPlural
Nominativepratiniṣkaḥ pratiniṣkau pratiniṣkāḥ
Vocativepratiniṣka pratiniṣkau pratiniṣkāḥ
Accusativepratiniṣkam pratiniṣkau pratiniṣkān
Instrumentalpratiniṣkeṇa pratiniṣkābhyām pratiniṣkaiḥ pratiniṣkebhiḥ
Dativepratiniṣkāya pratiniṣkābhyām pratiniṣkebhyaḥ
Ablativepratiniṣkāt pratiniṣkābhyām pratiniṣkebhyaḥ
Genitivepratiniṣkasya pratiniṣkayoḥ pratiniṣkāṇām
Locativepratiniṣke pratiniṣkayoḥ pratiniṣkeṣu

Compound pratiniṣka -

Adverb -pratiniṣkam -pratiniṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria