Declension table of ?pratiniṣṭha

Deva

NeuterSingularDualPlural
Nominativepratiniṣṭham pratiniṣṭhe pratiniṣṭhāni
Vocativepratiniṣṭha pratiniṣṭhe pratiniṣṭhāni
Accusativepratiniṣṭham pratiniṣṭhe pratiniṣṭhāni
Instrumentalpratiniṣṭhena pratiniṣṭhābhyām pratiniṣṭhaiḥ
Dativepratiniṣṭhāya pratiniṣṭhābhyām pratiniṣṭhebhyaḥ
Ablativepratiniṣṭhāt pratiniṣṭhābhyām pratiniṣṭhebhyaḥ
Genitivepratiniṣṭhasya pratiniṣṭhayoḥ pratiniṣṭhānām
Locativepratiniṣṭhe pratiniṣṭhayoḥ pratiniṣṭheṣu

Compound pratiniṣṭha -

Adverb -pratiniṣṭham -pratiniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria