Declension table of ?pratiniḥsṛjya

Deva

MasculineSingularDualPlural
Nominativepratiniḥsṛjyaḥ pratiniḥsṛjyau pratiniḥsṛjyāḥ
Vocativepratiniḥsṛjya pratiniḥsṛjyau pratiniḥsṛjyāḥ
Accusativepratiniḥsṛjyam pratiniḥsṛjyau pratiniḥsṛjyān
Instrumentalpratiniḥsṛjyena pratiniḥsṛjyābhyām pratiniḥsṛjyaiḥ pratiniḥsṛjyebhiḥ
Dativepratiniḥsṛjyāya pratiniḥsṛjyābhyām pratiniḥsṛjyebhyaḥ
Ablativepratiniḥsṛjyāt pratiniḥsṛjyābhyām pratiniḥsṛjyebhyaḥ
Genitivepratiniḥsṛjyasya pratiniḥsṛjyayoḥ pratiniḥsṛjyānām
Locativepratiniḥsṛjye pratiniḥsṛjyayoḥ pratiniḥsṛjyeṣu

Compound pratiniḥsṛjya -

Adverb -pratiniḥsṛjyam -pratiniḥsṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria