Declension table of ?pratiniḥsṛṣṭā

Deva

FeminineSingularDualPlural
Nominativepratiniḥsṛṣṭā pratiniḥsṛṣṭe pratiniḥsṛṣṭāḥ
Vocativepratiniḥsṛṣṭe pratiniḥsṛṣṭe pratiniḥsṛṣṭāḥ
Accusativepratiniḥsṛṣṭām pratiniḥsṛṣṭe pratiniḥsṛṣṭāḥ
Instrumentalpratiniḥsṛṣṭayā pratiniḥsṛṣṭābhyām pratiniḥsṛṣṭābhiḥ
Dativepratiniḥsṛṣṭāyai pratiniḥsṛṣṭābhyām pratiniḥsṛṣṭābhyaḥ
Ablativepratiniḥsṛṣṭāyāḥ pratiniḥsṛṣṭābhyām pratiniḥsṛṣṭābhyaḥ
Genitivepratiniḥsṛṣṭāyāḥ pratiniḥsṛṣṭayoḥ pratiniḥsṛṣṭānām
Locativepratiniḥsṛṣṭāyām pratiniḥsṛṣṭayoḥ pratiniḥsṛṣṭāsu

Adverb -pratiniḥsṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria