Declension table of ?pratinavajavāpuṣpa

Deva

NeuterSingularDualPlural
Nominativepratinavajavāpuṣpam pratinavajavāpuṣpe pratinavajavāpuṣpāṇi
Vocativepratinavajavāpuṣpa pratinavajavāpuṣpe pratinavajavāpuṣpāṇi
Accusativepratinavajavāpuṣpam pratinavajavāpuṣpe pratinavajavāpuṣpāṇi
Instrumentalpratinavajavāpuṣpeṇa pratinavajavāpuṣpābhyām pratinavajavāpuṣpaiḥ
Dativepratinavajavāpuṣpāya pratinavajavāpuṣpābhyām pratinavajavāpuṣpebhyaḥ
Ablativepratinavajavāpuṣpāt pratinavajavāpuṣpābhyām pratinavajavāpuṣpebhyaḥ
Genitivepratinavajavāpuṣpasya pratinavajavāpuṣpayoḥ pratinavajavāpuṣpāṇām
Locativepratinavajavāpuṣpe pratinavajavāpuṣpayoḥ pratinavajavāpuṣpeṣu

Compound pratinavajavāpuṣpa -

Adverb -pratinavajavāpuṣpam -pratinavajavāpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria