Declension table of ?pratinanditā

Deva

FeminineSingularDualPlural
Nominativepratinanditā pratinandite pratinanditāḥ
Vocativepratinandite pratinandite pratinanditāḥ
Accusativepratinanditām pratinandite pratinanditāḥ
Instrumentalpratinanditayā pratinanditābhyām pratinanditābhiḥ
Dativepratinanditāyai pratinanditābhyām pratinanditābhyaḥ
Ablativepratinanditāyāḥ pratinanditābhyām pratinanditābhyaḥ
Genitivepratinanditāyāḥ pratinanditayoḥ pratinanditānām
Locativepratinanditāyām pratinanditayoḥ pratinanditāsu

Adverb -pratinanditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria