Declension table of ?pratinanda

Deva

MasculineSingularDualPlural
Nominativepratinandaḥ pratinandau pratinandāḥ
Vocativepratinanda pratinandau pratinandāḥ
Accusativepratinandam pratinandau pratinandān
Instrumentalpratinandena pratinandābhyām pratinandaiḥ pratinandebhiḥ
Dativepratinandāya pratinandābhyām pratinandebhyaḥ
Ablativepratinandāt pratinandābhyām pratinandebhyaḥ
Genitivepratinandasya pratinandayoḥ pratinandānām
Locativepratinande pratinandayoḥ pratinandeṣu

Compound pratinanda -

Adverb -pratinandam -pratinandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria