Declension table of ?pratinādita

Deva

NeuterSingularDualPlural
Nominativepratināditam pratinādite pratināditāni
Vocativepratinādita pratinādite pratināditāni
Accusativepratināditam pratinādite pratināditāni
Instrumentalpratināditena pratināditābhyām pratināditaiḥ
Dativepratināditāya pratināditābhyām pratināditebhyaḥ
Ablativepratināditāt pratināditābhyām pratināditebhyaḥ
Genitivepratināditasya pratināditayoḥ pratināditānām
Locativepratinādite pratināditayoḥ pratināditeṣu

Compound pratinādita -

Adverb -pratināditam -pratināditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria