Declension table of ?pratinādita

Deva

MasculineSingularDualPlural
Nominativepratināditaḥ pratināditau pratināditāḥ
Vocativepratinādita pratināditau pratināditāḥ
Accusativepratināditam pratināditau pratināditān
Instrumentalpratināditena pratināditābhyām pratināditaiḥ pratināditebhiḥ
Dativepratināditāya pratināditābhyām pratināditebhyaḥ
Ablativepratināditāt pratināditābhyām pratināditebhyaḥ
Genitivepratināditasya pratināditayoḥ pratināditānām
Locativepratinādite pratināditayoḥ pratināditeṣu

Compound pratinādita -

Adverb -pratināditam -pratināditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria