Declension table of ?pratināda

Deva

MasculineSingularDualPlural
Nominativepratinādaḥ pratinādau pratinādāḥ
Vocativepratināda pratinādau pratinādāḥ
Accusativepratinādam pratinādau pratinādān
Instrumentalpratinādena pratinādābhyām pratinādaiḥ pratinādebhiḥ
Dativepratinādāya pratinādābhyām pratinādebhyaḥ
Ablativepratinādāt pratinādābhyām pratinādebhyaḥ
Genitivepratinādasya pratinādayoḥ pratinādānām
Locativepratināde pratinādayoḥ pratinādeṣu

Compound pratināda -

Adverb -pratinādam -pratinādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria