Declension table of ?pratinṛpati

Deva

MasculineSingularDualPlural
Nominativepratinṛpatiḥ pratinṛpatī pratinṛpatayaḥ
Vocativepratinṛpate pratinṛpatī pratinṛpatayaḥ
Accusativepratinṛpatim pratinṛpatī pratinṛpatīn
Instrumentalpratinṛpatinā pratinṛpatibhyām pratinṛpatibhiḥ
Dativepratinṛpataye pratinṛpatibhyām pratinṛpatibhyaḥ
Ablativepratinṛpateḥ pratinṛpatibhyām pratinṛpatibhyaḥ
Genitivepratinṛpateḥ pratinṛpatyoḥ pratinṛpatīnām
Locativepratinṛpatau pratinṛpatyoḥ pratinṛpatiṣu

Compound pratinṛpati -

Adverb -pratinṛpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria